Declension table of ?kautsāyana

Deva

MasculineSingularDualPlural
Nominativekautsāyanaḥ kautsāyanau kautsāyanāḥ
Vocativekautsāyana kautsāyanau kautsāyanāḥ
Accusativekautsāyanam kautsāyanau kautsāyanān
Instrumentalkautsāyanena kautsāyanābhyām kautsāyanaiḥ kautsāyanebhiḥ
Dativekautsāyanāya kautsāyanābhyām kautsāyanebhyaḥ
Ablativekautsāyanāt kautsāyanābhyām kautsāyanebhyaḥ
Genitivekautsāyanasya kautsāyanayoḥ kautsāyanānām
Locativekautsāyane kautsāyanayoḥ kautsāyaneṣu

Compound kautsāyana -

Adverb -kautsāyanam -kautsāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria