Declension table of ?kausumāyudha

Deva

MasculineSingularDualPlural
Nominativekausumāyudhaḥ kausumāyudhau kausumāyudhāḥ
Vocativekausumāyudha kausumāyudhau kausumāyudhāḥ
Accusativekausumāyudham kausumāyudhau kausumāyudhān
Instrumentalkausumāyudhena kausumāyudhābhyām kausumāyudhaiḥ kausumāyudhebhiḥ
Dativekausumāyudhāya kausumāyudhābhyām kausumāyudhebhyaḥ
Ablativekausumāyudhāt kausumāyudhābhyām kausumāyudhebhyaḥ
Genitivekausumāyudhasya kausumāyudhayoḥ kausumāyudhānām
Locativekausumāyudhe kausumāyudhayoḥ kausumāyudheṣu

Compound kausumāyudha -

Adverb -kausumāyudham -kausumāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria