Declension table of ?kaustubhīya

Deva

NeuterSingularDualPlural
Nominativekaustubhīyam kaustubhīye kaustubhīyāni
Vocativekaustubhīya kaustubhīye kaustubhīyāni
Accusativekaustubhīyam kaustubhīye kaustubhīyāni
Instrumentalkaustubhīyena kaustubhīyābhyām kaustubhīyaiḥ
Dativekaustubhīyāya kaustubhīyābhyām kaustubhīyebhyaḥ
Ablativekaustubhīyāt kaustubhīyābhyām kaustubhīyebhyaḥ
Genitivekaustubhīyasya kaustubhīyayoḥ kaustubhīyānām
Locativekaustubhīye kaustubhīyayoḥ kaustubhīyeṣu

Compound kaustubhīya -

Adverb -kaustubhīyam -kaustubhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria