Declension table of ?kaurukātya

Deva

MasculineSingularDualPlural
Nominativekaurukātyaḥ kaurukātyau kaurukātyāḥ
Vocativekaurukātya kaurukātyau kaurukātyāḥ
Accusativekaurukātyam kaurukātyau kaurukātyān
Instrumentalkaurukātyena kaurukātyābhyām kaurukātyaiḥ kaurukātyebhiḥ
Dativekaurukātyāya kaurukātyābhyām kaurukātyebhyaḥ
Ablativekaurukātyāt kaurukātyābhyām kaurukātyebhyaḥ
Genitivekaurukātyasya kaurukātyayoḥ kaurukātyānām
Locativekaurukātye kaurukātyayoḥ kaurukātyeṣu

Compound kaurukātya -

Adverb -kaurukātyam -kaurukātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria