Declension table of ?kaurukṣetra

Deva

MasculineSingularDualPlural
Nominativekaurukṣetraḥ kaurukṣetrau kaurukṣetrāḥ
Vocativekaurukṣetra kaurukṣetrau kaurukṣetrāḥ
Accusativekaurukṣetram kaurukṣetrau kaurukṣetrān
Instrumentalkaurukṣetreṇa kaurukṣetrābhyām kaurukṣetraiḥ kaurukṣetrebhiḥ
Dativekaurukṣetrāya kaurukṣetrābhyām kaurukṣetrebhyaḥ
Ablativekaurukṣetrāt kaurukṣetrābhyām kaurukṣetrebhyaḥ
Genitivekaurukṣetrasya kaurukṣetrayoḥ kaurukṣetrāṇām
Locativekaurukṣetre kaurukṣetrayoḥ kaurukṣetreṣu

Compound kaurukṣetra -

Adverb -kaurukṣetram -kaurukṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria