Declension table of ?kauravyāyaṇi

Deva

MasculineSingularDualPlural
Nominativekauravyāyaṇiḥ kauravyāyaṇī kauravyāyaṇayaḥ
Vocativekauravyāyaṇe kauravyāyaṇī kauravyāyaṇayaḥ
Accusativekauravyāyaṇim kauravyāyaṇī kauravyāyaṇīn
Instrumentalkauravyāyaṇinā kauravyāyaṇibhyām kauravyāyaṇibhiḥ
Dativekauravyāyaṇaye kauravyāyaṇibhyām kauravyāyaṇibhyaḥ
Ablativekauravyāyaṇeḥ kauravyāyaṇibhyām kauravyāyaṇibhyaḥ
Genitivekauravyāyaṇeḥ kauravyāyaṇyoḥ kauravyāyaṇīnām
Locativekauravyāyaṇau kauravyāyaṇyoḥ kauravyāyaṇiṣu

Compound kauravyāyaṇi -

Adverb -kauravyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria