Declension table of ?kauravyāyaṇa

Deva

MasculineSingularDualPlural
Nominativekauravyāyaṇaḥ kauravyāyaṇau kauravyāyaṇāḥ
Vocativekauravyāyaṇa kauravyāyaṇau kauravyāyaṇāḥ
Accusativekauravyāyaṇam kauravyāyaṇau kauravyāyaṇān
Instrumentalkauravyāyaṇena kauravyāyaṇābhyām kauravyāyaṇaiḥ kauravyāyaṇebhiḥ
Dativekauravyāyaṇāya kauravyāyaṇābhyām kauravyāyaṇebhyaḥ
Ablativekauravyāyaṇāt kauravyāyaṇābhyām kauravyāyaṇebhyaḥ
Genitivekauravyāyaṇasya kauravyāyaṇayoḥ kauravyāyaṇānām
Locativekauravyāyaṇe kauravyāyaṇayoḥ kauravyāyaṇeṣu

Compound kauravyāyaṇa -

Adverb -kauravyāyaṇam -kauravyāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria