Declension table of ?kauravāyaṇi

Deva

MasculineSingularDualPlural
Nominativekauravāyaṇiḥ kauravāyaṇī kauravāyaṇayaḥ
Vocativekauravāyaṇe kauravāyaṇī kauravāyaṇayaḥ
Accusativekauravāyaṇim kauravāyaṇī kauravāyaṇīn
Instrumentalkauravāyaṇinā kauravāyaṇibhyām kauravāyaṇibhiḥ
Dativekauravāyaṇaye kauravāyaṇibhyām kauravāyaṇibhyaḥ
Ablativekauravāyaṇeḥ kauravāyaṇibhyām kauravāyaṇibhyaḥ
Genitivekauravāyaṇeḥ kauravāyaṇyoḥ kauravāyaṇīnām
Locativekauravāyaṇau kauravāyaṇyoḥ kauravāyaṇiṣu

Compound kauravāyaṇi -

Adverb -kauravāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria