Declension table of ?kaumudīprabhā

Deva

FeminineSingularDualPlural
Nominativekaumudīprabhā kaumudīprabhe kaumudīprabhāḥ
Vocativekaumudīprabhe kaumudīprabhe kaumudīprabhāḥ
Accusativekaumudīprabhām kaumudīprabhe kaumudīprabhāḥ
Instrumentalkaumudīprabhayā kaumudīprabhābhyām kaumudīprabhābhiḥ
Dativekaumudīprabhāyai kaumudīprabhābhyām kaumudīprabhābhyaḥ
Ablativekaumudīprabhāyāḥ kaumudīprabhābhyām kaumudīprabhābhyaḥ
Genitivekaumudīprabhāyāḥ kaumudīprabhayoḥ kaumudīprabhāṇām
Locativekaumudīprabhāyām kaumudīprabhayoḥ kaumudīprabhāsu

Adverb -kaumudīprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria