Declension table of ?kaumārabrahmacārin

Deva

MasculineSingularDualPlural
Nominativekaumārabrahmacārī kaumārabrahmacāriṇau kaumārabrahmacāriṇaḥ
Vocativekaumārabrahmacārin kaumārabrahmacāriṇau kaumārabrahmacāriṇaḥ
Accusativekaumārabrahmacāriṇam kaumārabrahmacāriṇau kaumārabrahmacāriṇaḥ
Instrumentalkaumārabrahmacāriṇā kaumārabrahmacāribhyām kaumārabrahmacāribhiḥ
Dativekaumārabrahmacāriṇe kaumārabrahmacāribhyām kaumārabrahmacāribhyaḥ
Ablativekaumārabrahmacāriṇaḥ kaumārabrahmacāribhyām kaumārabrahmacāribhyaḥ
Genitivekaumārabrahmacāriṇaḥ kaumārabrahmacāriṇoḥ kaumārabrahmacāriṇām
Locativekaumārabrahmacāriṇi kaumārabrahmacāriṇoḥ kaumārabrahmacāriṣu

Compound kaumārabrahmacāri -

Adverb -kaumārabrahmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria