Declension table of ?kaumārabrahmacāriṇī

Deva

FeminineSingularDualPlural
Nominativekaumārabrahmacāriṇī kaumārabrahmacāriṇyau kaumārabrahmacāriṇyaḥ
Vocativekaumārabrahmacāriṇi kaumārabrahmacāriṇyau kaumārabrahmacāriṇyaḥ
Accusativekaumārabrahmacāriṇīm kaumārabrahmacāriṇyau kaumārabrahmacāriṇīḥ
Instrumentalkaumārabrahmacāriṇyā kaumārabrahmacāriṇībhyām kaumārabrahmacāriṇībhiḥ
Dativekaumārabrahmacāriṇyai kaumārabrahmacāriṇībhyām kaumārabrahmacāriṇībhyaḥ
Ablativekaumārabrahmacāriṇyāḥ kaumārabrahmacāriṇībhyām kaumārabrahmacāriṇībhyaḥ
Genitivekaumārabrahmacāriṇyāḥ kaumārabrahmacāriṇyoḥ kaumārabrahmacāriṇīnām
Locativekaumārabrahmacāriṇyām kaumārabrahmacāriṇyoḥ kaumārabrahmacāriṇīṣu

Compound kaumārabrahmacāriṇi - kaumārabrahmacāriṇī -

Adverb -kaumārabrahmacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria