Declension table of ?kauleśabhairavī

Deva

FeminineSingularDualPlural
Nominativekauleśabhairavī kauleśabhairavyau kauleśabhairavyaḥ
Vocativekauleśabhairavi kauleśabhairavyau kauleśabhairavyaḥ
Accusativekauleśabhairavīm kauleśabhairavyau kauleśabhairavīḥ
Instrumentalkauleśabhairavyā kauleśabhairavībhyām kauleśabhairavībhiḥ
Dativekauleśabhairavyai kauleśabhairavībhyām kauleśabhairavībhyaḥ
Ablativekauleśabhairavyāḥ kauleśabhairavībhyām kauleśabhairavībhyaḥ
Genitivekauleśabhairavyāḥ kauleśabhairavyoḥ kauleśabhairavīṇām
Locativekauleśabhairavyām kauleśabhairavyoḥ kauleśabhairavīṣu

Compound kauleśabhairavi - kauleśabhairavī -

Adverb -kauleśabhairavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria