Declension table of ?kaukuvādi

Deva

MasculineSingularDualPlural
Nominativekaukuvādiḥ kaukuvādī kaukuvādayaḥ
Vocativekaukuvāde kaukuvādī kaukuvādayaḥ
Accusativekaukuvādim kaukuvādī kaukuvādīn
Instrumentalkaukuvādinā kaukuvādibhyām kaukuvādibhiḥ
Dativekaukuvādaye kaukuvādibhyām kaukuvādibhyaḥ
Ablativekaukuvādeḥ kaukuvādibhyām kaukuvādibhyaḥ
Genitivekaukuvādeḥ kaukuvādyoḥ kaukuvādīnām
Locativekaukuvādau kaukuvādyoḥ kaukuvādiṣu

Compound kaukuvādi -

Adverb -kaukuvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria