Declension table of ?kaukṣaka

Deva

MasculineSingularDualPlural
Nominativekaukṣakaḥ kaukṣakau kaukṣakāḥ
Vocativekaukṣaka kaukṣakau kaukṣakāḥ
Accusativekaukṣakam kaukṣakau kaukṣakān
Instrumentalkaukṣakeṇa kaukṣakābhyām kaukṣakaiḥ kaukṣakebhiḥ
Dativekaukṣakāya kaukṣakābhyām kaukṣakebhyaḥ
Ablativekaukṣakāt kaukṣakābhyām kaukṣakebhyaḥ
Genitivekaukṣakasya kaukṣakayoḥ kaukṣakāṇām
Locativekaukṣake kaukṣakayoḥ kaukṣakeṣu

Compound kaukṣaka -

Adverb -kaukṣakam -kaukṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria