Declension table of ?kauṅkiṇa

Deva

MasculineSingularDualPlural
Nominativekauṅkiṇaḥ kauṅkiṇau kauṅkiṇāḥ
Vocativekauṅkiṇa kauṅkiṇau kauṅkiṇāḥ
Accusativekauṅkiṇam kauṅkiṇau kauṅkiṇān
Instrumentalkauṅkiṇena kauṅkiṇābhyām kauṅkiṇaiḥ kauṅkiṇebhiḥ
Dativekauṅkiṇāya kauṅkiṇābhyām kauṅkiṇebhyaḥ
Ablativekauṅkiṇāt kauṅkiṇābhyām kauṅkiṇebhyaḥ
Genitivekauṅkiṇasya kauṅkiṇayoḥ kauṅkiṇānām
Locativekauṅkiṇe kauṅkiṇayoḥ kauṅkiṇeṣu

Compound kauṅkiṇa -

Adverb -kauṅkiṇam -kauṅkiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria