Declension table of ?kauṅkaṇodbhūtā

Deva

FeminineSingularDualPlural
Nominativekauṅkaṇodbhūtā kauṅkaṇodbhūte kauṅkaṇodbhūtāḥ
Vocativekauṅkaṇodbhūte kauṅkaṇodbhūte kauṅkaṇodbhūtāḥ
Accusativekauṅkaṇodbhūtām kauṅkaṇodbhūte kauṅkaṇodbhūtāḥ
Instrumentalkauṅkaṇodbhūtayā kauṅkaṇodbhūtābhyām kauṅkaṇodbhūtābhiḥ
Dativekauṅkaṇodbhūtāyai kauṅkaṇodbhūtābhyām kauṅkaṇodbhūtābhyaḥ
Ablativekauṅkaṇodbhūtāyāḥ kauṅkaṇodbhūtābhyām kauṅkaṇodbhūtābhyaḥ
Genitivekauṅkaṇodbhūtāyāḥ kauṅkaṇodbhūtayoḥ kauṅkaṇodbhūtānām
Locativekauṅkaṇodbhūtāyām kauṅkaṇodbhūtayoḥ kauṅkaṇodbhūtāsu

Adverb -kauṅkaṇodbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria