Declension table of ?kauṅkaṇodbhūta

Deva

NeuterSingularDualPlural
Nominativekauṅkaṇodbhūtam kauṅkaṇodbhūte kauṅkaṇodbhūtāni
Vocativekauṅkaṇodbhūta kauṅkaṇodbhūte kauṅkaṇodbhūtāni
Accusativekauṅkaṇodbhūtam kauṅkaṇodbhūte kauṅkaṇodbhūtāni
Instrumentalkauṅkaṇodbhūtena kauṅkaṇodbhūtābhyām kauṅkaṇodbhūtaiḥ
Dativekauṅkaṇodbhūtāya kauṅkaṇodbhūtābhyām kauṅkaṇodbhūtebhyaḥ
Ablativekauṅkaṇodbhūtāt kauṅkaṇodbhūtābhyām kauṅkaṇodbhūtebhyaḥ
Genitivekauṅkaṇodbhūtasya kauṅkaṇodbhūtayoḥ kauṅkaṇodbhūtānām
Locativekauṅkaṇodbhūte kauṅkaṇodbhūtayoḥ kauṅkaṇodbhūteṣu

Compound kauṅkaṇodbhūta -

Adverb -kauṅkaṇodbhūtam -kauṅkaṇodbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria