Declension table of ?kaudravīṇaka

Deva

MasculineSingularDualPlural
Nominativekaudravīṇakaḥ kaudravīṇakau kaudravīṇakāḥ
Vocativekaudravīṇaka kaudravīṇakau kaudravīṇakāḥ
Accusativekaudravīṇakam kaudravīṇakau kaudravīṇakān
Instrumentalkaudravīṇakena kaudravīṇakābhyām kaudravīṇakaiḥ kaudravīṇakebhiḥ
Dativekaudravīṇakāya kaudravīṇakābhyām kaudravīṇakebhyaḥ
Ablativekaudravīṇakāt kaudravīṇakābhyām kaudravīṇakebhyaḥ
Genitivekaudravīṇakasya kaudravīṇakayoḥ kaudravīṇakānām
Locativekaudravīṇake kaudravīṇakayoḥ kaudravīṇakeṣu

Compound kaudravīṇaka -

Adverb -kaudravīṇakam -kaudravīṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria