Declension table of ?kauṭikā

Deva

FeminineSingularDualPlural
Nominativekauṭikā kauṭike kauṭikāḥ
Vocativekauṭike kauṭike kauṭikāḥ
Accusativekauṭikām kauṭike kauṭikāḥ
Instrumentalkauṭikayā kauṭikābhyām kauṭikābhiḥ
Dativekauṭikāyai kauṭikābhyām kauṭikābhyaḥ
Ablativekauṭikāyāḥ kauṭikābhyām kauṭikābhyaḥ
Genitivekauṭikāyāḥ kauṭikayoḥ kauṭikānām
Locativekauṭikāyām kauṭikayoḥ kauṭikāsu

Adverb -kauṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria