Declension table of ?kauṭīya

Deva

MasculineSingularDualPlural
Nominativekauṭīyaḥ kauṭīyau kauṭīyāḥ
Vocativekauṭīya kauṭīyau kauṭīyāḥ
Accusativekauṭīyam kauṭīyau kauṭīyān
Instrumentalkauṭīyena kauṭīyābhyām kauṭīyaiḥ kauṭīyebhiḥ
Dativekauṭīyāya kauṭīyābhyām kauṭīyebhyaḥ
Ablativekauṭīyāt kauṭīyābhyām kauṭīyebhyaḥ
Genitivekauṭīyasya kauṭīyayoḥ kauṭīyānām
Locativekauṭīye kauṭīyayoḥ kauṭīyeṣu

Compound kauṭīya -

Adverb -kauṭīyam -kauṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria