Declension table of ?kauṭīgavya

Deva

MasculineSingularDualPlural
Nominativekauṭīgavyaḥ kauṭīgavyau kauṭīgavyāḥ
Vocativekauṭīgavya kauṭīgavyau kauṭīgavyāḥ
Accusativekauṭīgavyam kauṭīgavyau kauṭīgavyān
Instrumentalkauṭīgavyena kauṭīgavyābhyām kauṭīgavyaiḥ kauṭīgavyebhiḥ
Dativekauṭīgavyāya kauṭīgavyābhyām kauṭīgavyebhyaḥ
Ablativekauṭīgavyāt kauṭīgavyābhyām kauṭīgavyebhyaḥ
Genitivekauṭīgavyasya kauṭīgavyayoḥ kauṭīgavyānām
Locativekauṭīgavye kauṭīgavyayoḥ kauṭīgavyeṣu

Compound kauṭīgavya -

Adverb -kauṭīgavyam -kauṭīgavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria