Declension table of ?kauṭīgavā

Deva

FeminineSingularDualPlural
Nominativekauṭīgavā kauṭīgave kauṭīgavāḥ
Vocativekauṭīgave kauṭīgave kauṭīgavāḥ
Accusativekauṭīgavām kauṭīgave kauṭīgavāḥ
Instrumentalkauṭīgavayā kauṭīgavābhyām kauṭīgavābhiḥ
Dativekauṭīgavāyai kauṭīgavābhyām kauṭīgavābhyaḥ
Ablativekauṭīgavāyāḥ kauṭīgavābhyām kauṭīgavābhyaḥ
Genitivekauṭīgavāyāḥ kauṭīgavayoḥ kauṭīgavānām
Locativekauṭīgavāyām kauṭīgavayoḥ kauṭīgavāsu

Adverb -kauṭīgavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria