Declension table of ?kauṭasākṣin

Deva

MasculineSingularDualPlural
Nominativekauṭasākṣī kauṭasākṣiṇau kauṭasākṣiṇaḥ
Vocativekauṭasākṣin kauṭasākṣiṇau kauṭasākṣiṇaḥ
Accusativekauṭasākṣiṇam kauṭasākṣiṇau kauṭasākṣiṇaḥ
Instrumentalkauṭasākṣiṇā kauṭasākṣibhyām kauṭasākṣibhiḥ
Dativekauṭasākṣiṇe kauṭasākṣibhyām kauṭasākṣibhyaḥ
Ablativekauṭasākṣiṇaḥ kauṭasākṣibhyām kauṭasākṣibhyaḥ
Genitivekauṭasākṣiṇaḥ kauṭasākṣiṇoḥ kauṭasākṣiṇām
Locativekauṭasākṣiṇi kauṭasākṣiṇoḥ kauṭasākṣiṣu

Compound kauṭasākṣi -

Adverb -kauṭasākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria