Declension table of ?kauṭajabhārikā

Deva

FeminineSingularDualPlural
Nominativekauṭajabhārikā kauṭajabhārike kauṭajabhārikāḥ
Vocativekauṭajabhārike kauṭajabhārike kauṭajabhārikāḥ
Accusativekauṭajabhārikām kauṭajabhārike kauṭajabhārikāḥ
Instrumentalkauṭajabhārikayā kauṭajabhārikābhyām kauṭajabhārikābhiḥ
Dativekauṭajabhārikāyai kauṭajabhārikābhyām kauṭajabhārikābhyaḥ
Ablativekauṭajabhārikāyāḥ kauṭajabhārikābhyām kauṭajabhārikābhyaḥ
Genitivekauṭajabhārikāyāḥ kauṭajabhārikayoḥ kauṭajabhārikāṇām
Locativekauṭajabhārikāyām kauṭajabhārikayoḥ kauṭajabhārikāsu

Adverb -kauṭajabhārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria