Declension table of ?kauṣmāṇḍikā

Deva

FeminineSingularDualPlural
Nominativekauṣmāṇḍikā kauṣmāṇḍike kauṣmāṇḍikāḥ
Vocativekauṣmāṇḍike kauṣmāṇḍike kauṣmāṇḍikāḥ
Accusativekauṣmāṇḍikām kauṣmāṇḍike kauṣmāṇḍikāḥ
Instrumentalkauṣmāṇḍikayā kauṣmāṇḍikābhyām kauṣmāṇḍikābhiḥ
Dativekauṣmāṇḍikāyai kauṣmāṇḍikābhyām kauṣmāṇḍikābhyaḥ
Ablativekauṣmāṇḍikāyāḥ kauṣmāṇḍikābhyām kauṣmāṇḍikābhyaḥ
Genitivekauṣmāṇḍikāyāḥ kauṣmāṇḍikayoḥ kauṣmāṇḍikānām
Locativekauṣmāṇḍikāyām kauṣmāṇḍikayoḥ kauṣmāṇḍikāsu

Adverb -kauṣmāṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria