Declension table of ?kauṣmāṇḍā

Deva

FeminineSingularDualPlural
Nominativekauṣmāṇḍā kauṣmāṇḍe kauṣmāṇḍāḥ
Vocativekauṣmāṇḍe kauṣmāṇḍe kauṣmāṇḍāḥ
Accusativekauṣmāṇḍām kauṣmāṇḍe kauṣmāṇḍāḥ
Instrumentalkauṣmāṇḍayā kauṣmāṇḍābhyām kauṣmāṇḍābhiḥ
Dativekauṣmāṇḍāyai kauṣmāṇḍābhyām kauṣmāṇḍābhyaḥ
Ablativekauṣmāṇḍāyāḥ kauṣmāṇḍābhyām kauṣmāṇḍābhyaḥ
Genitivekauṣmāṇḍāyāḥ kauṣmāṇḍayoḥ kauṣmāṇḍānām
Locativekauṣmāṇḍāyām kauṣmāṇḍayoḥ kauṣmāṇḍāsu

Adverb -kauṣmāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria