Declension table of kauṣītakyupaniṣad

Deva

FeminineSingularDualPlural
Nominativekauṣītakyupaniṣat kauṣītakyupaniṣadau kauṣītakyupaniṣadaḥ
Vocativekauṣītakyupaniṣat kauṣītakyupaniṣadau kauṣītakyupaniṣadaḥ
Accusativekauṣītakyupaniṣadam kauṣītakyupaniṣadau kauṣītakyupaniṣadaḥ
Instrumentalkauṣītakyupaniṣadā kauṣītakyupaniṣadbhyām kauṣītakyupaniṣadbhiḥ
Dativekauṣītakyupaniṣade kauṣītakyupaniṣadbhyām kauṣītakyupaniṣadbhyaḥ
Ablativekauṣītakyupaniṣadaḥ kauṣītakyupaniṣadbhyām kauṣītakyupaniṣadbhyaḥ
Genitivekauṣītakyupaniṣadaḥ kauṣītakyupaniṣadoḥ kauṣītakyupaniṣadām
Locativekauṣītakyupaniṣadi kauṣītakyupaniṣadoḥ kauṣītakyupaniṣatsu

Compound kauṣītakyupaniṣat -

Adverb -kauṣītakyupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria