Declension table of ?kauṣārava

Deva

MasculineSingularDualPlural
Nominativekauṣāravaḥ kauṣāravau kauṣāravāḥ
Vocativekauṣārava kauṣāravau kauṣāravāḥ
Accusativekauṣāravam kauṣāravau kauṣāravān
Instrumentalkauṣāraveṇa kauṣāravābhyām kauṣāravaiḥ kauṣāravebhiḥ
Dativekauṣāravāya kauṣāravābhyām kauṣāravebhyaḥ
Ablativekauṣāravāt kauṣāravābhyām kauṣāravebhyaḥ
Genitivekauṣāravasya kauṣāravayoḥ kauṣāravāṇām
Locativekauṣārave kauṣāravayoḥ kauṣāraveṣu

Compound kauṣārava -

Adverb -kauṣāravam -kauṣāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria