Declension table of ?kauṣṭha

Deva

MasculineSingularDualPlural
Nominativekauṣṭhaḥ kauṣṭhau kauṣṭhāḥ
Vocativekauṣṭha kauṣṭhau kauṣṭhāḥ
Accusativekauṣṭham kauṣṭhau kauṣṭhān
Instrumentalkauṣṭhena kauṣṭhābhyām kauṣṭhaiḥ kauṣṭhebhiḥ
Dativekauṣṭhāya kauṣṭhābhyām kauṣṭhebhyaḥ
Ablativekauṣṭhāt kauṣṭhābhyām kauṣṭhebhyaḥ
Genitivekauṣṭhasya kauṣṭhayoḥ kauṣṭhānām
Locativekauṣṭhe kauṣṭhayoḥ kauṣṭheṣu

Compound kauṣṭha -

Adverb -kauṣṭham -kauṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria