Declension table of ?kauṣṭacitkā

Deva

FeminineSingularDualPlural
Nominativekauṣṭacitkā kauṣṭacitke kauṣṭacitkāḥ
Vocativekauṣṭacitke kauṣṭacitke kauṣṭacitkāḥ
Accusativekauṣṭacitkām kauṣṭacitke kauṣṭacitkāḥ
Instrumentalkauṣṭacitkayā kauṣṭacitkābhyām kauṣṭacitkābhiḥ
Dativekauṣṭacitkāyai kauṣṭacitkābhyām kauṣṭacitkābhyaḥ
Ablativekauṣṭacitkāyāḥ kauṣṭacitkābhyām kauṣṭacitkābhyaḥ
Genitivekauṣṭacitkāyāḥ kauṣṭacitkayoḥ kauṣṭacitkānām
Locativekauṣṭacitkāyām kauṣṭacitkayoḥ kauṣṭacitkāsu

Adverb -kauṣṭacitkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria