Declension table of ?kauṇapāśana

Deva

MasculineSingularDualPlural
Nominativekauṇapāśanaḥ kauṇapāśanau kauṇapāśanāḥ
Vocativekauṇapāśana kauṇapāśanau kauṇapāśanāḥ
Accusativekauṇapāśanam kauṇapāśanau kauṇapāśanān
Instrumentalkauṇapāśanena kauṇapāśanābhyām kauṇapāśanaiḥ kauṇapāśanebhiḥ
Dativekauṇapāśanāya kauṇapāśanābhyām kauṇapāśanebhyaḥ
Ablativekauṇapāśanāt kauṇapāśanābhyām kauṇapāśanebhyaḥ
Genitivekauṇapāśanasya kauṇapāśanayoḥ kauṇapāśanānām
Locativekauṇapāśane kauṇapāśanayoḥ kauṇapāśaneṣu

Compound kauṇapāśana -

Adverb -kauṇapāśanam -kauṇapāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria