Declension table of ?kauṇṭhya

Deva

NeuterSingularDualPlural
Nominativekauṇṭhyam kauṇṭhye kauṇṭhyāni
Vocativekauṇṭhya kauṇṭhye kauṇṭhyāni
Accusativekauṇṭhyam kauṇṭhye kauṇṭhyāni
Instrumentalkauṇṭhyena kauṇṭhyābhyām kauṇṭhyaiḥ
Dativekauṇṭhyāya kauṇṭhyābhyām kauṇṭhyebhyaḥ
Ablativekauṇṭhyāt kauṇṭhyābhyām kauṇṭhyebhyaḥ
Genitivekauṇṭhyasya kauṇṭhyayoḥ kauṇṭhyānām
Locativekauṇṭhye kauṇṭhyayoḥ kauṇṭhyeṣu

Compound kauṇṭhya -

Adverb -kauṇṭhyam -kauṇṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria