Declension table of ?kauṇḍinyāyana

Deva

MasculineSingularDualPlural
Nominativekauṇḍinyāyanaḥ kauṇḍinyāyanau kauṇḍinyāyanāḥ
Vocativekauṇḍinyāyana kauṇḍinyāyanau kauṇḍinyāyanāḥ
Accusativekauṇḍinyāyanam kauṇḍinyāyanau kauṇḍinyāyanān
Instrumentalkauṇḍinyāyanena kauṇḍinyāyanābhyām kauṇḍinyāyanaiḥ kauṇḍinyāyanebhiḥ
Dativekauṇḍinyāyanāya kauṇḍinyāyanābhyām kauṇḍinyāyanebhyaḥ
Ablativekauṇḍinyāyanāt kauṇḍinyāyanābhyām kauṇḍinyāyanebhyaḥ
Genitivekauṇḍinyāyanasya kauṇḍinyāyanayoḥ kauṇḍinyāyanānām
Locativekauṇḍinyāyane kauṇḍinyāyanayoḥ kauṇḍinyāyaneṣu

Compound kauṇḍinyāyana -

Adverb -kauṇḍinyāyanam -kauṇḍinyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria