Declension table of ?kauṇḍina

Deva

MasculineSingularDualPlural
Nominativekauṇḍinaḥ kauṇḍinau kauṇḍināḥ
Vocativekauṇḍina kauṇḍinau kauṇḍināḥ
Accusativekauṇḍinam kauṇḍinau kauṇḍinān
Instrumentalkauṇḍinena kauṇḍinābhyām kauṇḍinaiḥ kauṇḍinebhiḥ
Dativekauṇḍināya kauṇḍinābhyām kauṇḍinebhyaḥ
Ablativekauṇḍināt kauṇḍinābhyām kauṇḍinebhyaḥ
Genitivekauṇḍinasya kauṇḍinayoḥ kauṇḍinānām
Locativekauṇḍine kauṇḍinayoḥ kauṇḍineṣu

Compound kauṇḍina -

Adverb -kauṇḍinam -kauṇḍināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria