Declension table of ?kauṇḍalikā

Deva

FeminineSingularDualPlural
Nominativekauṇḍalikā kauṇḍalike kauṇḍalikāḥ
Vocativekauṇḍalike kauṇḍalike kauṇḍalikāḥ
Accusativekauṇḍalikām kauṇḍalike kauṇḍalikāḥ
Instrumentalkauṇḍalikayā kauṇḍalikābhyām kauṇḍalikābhiḥ
Dativekauṇḍalikāyai kauṇḍalikābhyām kauṇḍalikābhyaḥ
Ablativekauṇḍalikāyāḥ kauṇḍalikābhyām kauṇḍalikābhyaḥ
Genitivekauṇḍalikāyāḥ kauṇḍalikayoḥ kauṇḍalikānām
Locativekauṇḍalikāyām kauṇḍalikayoḥ kauṇḍalikāsu

Adverb -kauṇḍalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria