Declension table of ?kauṇḍalā

Deva

FeminineSingularDualPlural
Nominativekauṇḍalā kauṇḍale kauṇḍalāḥ
Vocativekauṇḍale kauṇḍale kauṇḍalāḥ
Accusativekauṇḍalām kauṇḍale kauṇḍalāḥ
Instrumentalkauṇḍalayā kauṇḍalābhyām kauṇḍalābhiḥ
Dativekauṇḍalāyai kauṇḍalābhyām kauṇḍalābhyaḥ
Ablativekauṇḍalāyāḥ kauṇḍalābhyām kauṇḍalābhyaḥ
Genitivekauṇḍalāyāḥ kauṇḍalayoḥ kauṇḍalānām
Locativekauṇḍalāyām kauṇḍalayoḥ kauṇḍalāsu

Adverb -kauṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria