Declension table of ?kauṇḍāyanā

Deva

FeminineSingularDualPlural
Nominativekauṇḍāyanā kauṇḍāyane kauṇḍāyanāḥ
Vocativekauṇḍāyane kauṇḍāyane kauṇḍāyanāḥ
Accusativekauṇḍāyanām kauṇḍāyane kauṇḍāyanāḥ
Instrumentalkauṇḍāyanayā kauṇḍāyanābhyām kauṇḍāyanābhiḥ
Dativekauṇḍāyanāyai kauṇḍāyanābhyām kauṇḍāyanābhyaḥ
Ablativekauṇḍāyanāyāḥ kauṇḍāyanābhyām kauṇḍāyanābhyaḥ
Genitivekauṇḍāyanāyāḥ kauṇḍāyanayoḥ kauṇḍāyanānām
Locativekauṇḍāyanāyām kauṇḍāyanayoḥ kauṇḍāyanāsu

Adverb -kauṇḍāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria