Declension table of ?kauṇḍāyana

Deva

NeuterSingularDualPlural
Nominativekauṇḍāyanam kauṇḍāyane kauṇḍāyanāni
Vocativekauṇḍāyana kauṇḍāyane kauṇḍāyanāni
Accusativekauṇḍāyanam kauṇḍāyane kauṇḍāyanāni
Instrumentalkauṇḍāyanena kauṇḍāyanābhyām kauṇḍāyanaiḥ
Dativekauṇḍāyanāya kauṇḍāyanābhyām kauṇḍāyanebhyaḥ
Ablativekauṇḍāyanāt kauṇḍāyanābhyām kauṇḍāyanebhyaḥ
Genitivekauṇḍāyanasya kauṇḍāyanayoḥ kauṇḍāyanānām
Locativekauṇḍāyane kauṇḍāyanayoḥ kauṇḍāyaneṣu

Compound kauṇḍāyana -

Adverb -kauṇḍāyanam -kauṇḍāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria