Declension table of ?kauṇḍāyana

Deva

MasculineSingularDualPlural
Nominativekauṇḍāyanaḥ kauṇḍāyanau kauṇḍāyanāḥ
Vocativekauṇḍāyana kauṇḍāyanau kauṇḍāyanāḥ
Accusativekauṇḍāyanam kauṇḍāyanau kauṇḍāyanān
Instrumentalkauṇḍāyanena kauṇḍāyanābhyām kauṇḍāyanaiḥ kauṇḍāyanebhiḥ
Dativekauṇḍāyanāya kauṇḍāyanābhyām kauṇḍāyanebhyaḥ
Ablativekauṇḍāyanāt kauṇḍāyanābhyām kauṇḍāyanebhyaḥ
Genitivekauṇḍāyanasya kauṇḍāyanayoḥ kauṇḍāyanānām
Locativekauṇḍāyane kauṇḍāyanayoḥ kauṇḍāyaneṣu

Compound kauṇḍāyana -

Adverb -kauṇḍāyanam -kauṇḍāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria