Declension table of ?kauḍavika

Deva

NeuterSingularDualPlural
Nominativekauḍavikam kauḍavike kauḍavikāni
Vocativekauḍavika kauḍavike kauḍavikāni
Accusativekauḍavikam kauḍavike kauḍavikāni
Instrumentalkauḍavikena kauḍavikābhyām kauḍavikaiḥ
Dativekauḍavikāya kauḍavikābhyām kauḍavikebhyaḥ
Ablativekauḍavikāt kauḍavikābhyām kauḍavikebhyaḥ
Genitivekauḍavikasya kauḍavikayoḥ kauḍavikānām
Locativekauḍavike kauḍavikayoḥ kauḍavikeṣu

Compound kauḍavika -

Adverb -kauḍavikam -kauḍavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria