Declension table of ?kauḍavika

Deva

MasculineSingularDualPlural
Nominativekauḍavikaḥ kauḍavikau kauḍavikāḥ
Vocativekauḍavika kauḍavikau kauḍavikāḥ
Accusativekauḍavikam kauḍavikau kauḍavikān
Instrumentalkauḍavikena kauḍavikābhyām kauḍavikaiḥ kauḍavikebhiḥ
Dativekauḍavikāya kauḍavikābhyām kauḍavikebhyaḥ
Ablativekauḍavikāt kauḍavikābhyām kauḍavikebhyaḥ
Genitivekauḍavikasya kauḍavikayoḥ kauḍavikānām
Locativekauḍavike kauḍavikayoḥ kauḍavikeṣu

Compound kauḍavika -

Adverb -kauḍavikam -kauḍavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria