Declension table of ?kattāśabda

Deva

MasculineSingularDualPlural
Nominativekattāśabdaḥ kattāśabdau kattāśabdāḥ
Vocativekattāśabda kattāśabdau kattāśabdāḥ
Accusativekattāśabdam kattāśabdau kattāśabdān
Instrumentalkattāśabdena kattāśabdābhyām kattāśabdaiḥ kattāśabdebhiḥ
Dativekattāśabdāya kattāśabdābhyām kattāśabdebhyaḥ
Ablativekattāśabdāt kattāśabdābhyām kattāśabdebhyaḥ
Genitivekattāśabdasya kattāśabdayoḥ kattāśabdānām
Locativekattāśabde kattāśabdayoḥ kattāśabdeṣu

Compound kattāśabda -

Adverb -kattāśabdam -kattāśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria