Declension table of ?katsavara

Deva

MasculineSingularDualPlural
Nominativekatsavaraḥ katsavarau katsavarāḥ
Vocativekatsavara katsavarau katsavarāḥ
Accusativekatsavaram katsavarau katsavarān
Instrumentalkatsavareṇa katsavarābhyām katsavaraiḥ katsavarebhiḥ
Dativekatsavarāya katsavarābhyām katsavarebhyaḥ
Ablativekatsavarāt katsavarābhyām katsavarebhyaḥ
Genitivekatsavarasya katsavarayoḥ katsavarāṇām
Locativekatsavare katsavarayoḥ katsavareṣu

Compound katsavara -

Adverb -katsavaram -katsavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria