Declension table of ?katisaṅkhya

Deva

NeuterSingularDualPlural
Nominativekatisaṅkhyam katisaṅkhye katisaṅkhyāni
Vocativekatisaṅkhya katisaṅkhye katisaṅkhyāni
Accusativekatisaṅkhyam katisaṅkhye katisaṅkhyāni
Instrumentalkatisaṅkhyena katisaṅkhyābhyām katisaṅkhyaiḥ
Dativekatisaṅkhyāya katisaṅkhyābhyām katisaṅkhyebhyaḥ
Ablativekatisaṅkhyāt katisaṅkhyābhyām katisaṅkhyebhyaḥ
Genitivekatisaṅkhyasya katisaṅkhyayoḥ katisaṅkhyānām
Locativekatisaṅkhye katisaṅkhyayoḥ katisaṅkhyeṣu

Compound katisaṅkhya -

Adverb -katisaṅkhyam -katisaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria