Declension table of ?katisaṅkhya

Deva

MasculineSingularDualPlural
Nominativekatisaṅkhyaḥ katisaṅkhyau katisaṅkhyāḥ
Vocativekatisaṅkhya katisaṅkhyau katisaṅkhyāḥ
Accusativekatisaṅkhyam katisaṅkhyau katisaṅkhyān
Instrumentalkatisaṅkhyena katisaṅkhyābhyām katisaṅkhyaiḥ katisaṅkhyebhiḥ
Dativekatisaṅkhyāya katisaṅkhyābhyām katisaṅkhyebhyaḥ
Ablativekatisaṅkhyāt katisaṅkhyābhyām katisaṅkhyebhyaḥ
Genitivekatisaṅkhyasya katisaṅkhyayoḥ katisaṅkhyānām
Locativekatisaṅkhye katisaṅkhyayoḥ katisaṅkhyeṣu

Compound katisaṅkhya -

Adverb -katisaṅkhyam -katisaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria