Declension table of ?katipayatha

Deva

NeuterSingularDualPlural
Nominativekatipayatham katipayathe katipayathāni
Vocativekatipayatha katipayathe katipayathāni
Accusativekatipayatham katipayathe katipayathāni
Instrumentalkatipayathena katipayathābhyām katipayathaiḥ
Dativekatipayathāya katipayathābhyām katipayathebhyaḥ
Ablativekatipayathāt katipayathābhyām katipayathebhyaḥ
Genitivekatipayathasya katipayathayoḥ katipayathānām
Locativekatipayathe katipayathayoḥ katipayatheṣu

Compound katipayatha -

Adverb -katipayatham -katipayathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria