Declension table of ?katipayatha

Deva

MasculineSingularDualPlural
Nominativekatipayathaḥ katipayathau katipayathāḥ
Vocativekatipayatha katipayathau katipayathāḥ
Accusativekatipayatham katipayathau katipayathān
Instrumentalkatipayathena katipayathābhyām katipayathaiḥ katipayathebhiḥ
Dativekatipayathāya katipayathābhyām katipayathebhyaḥ
Ablativekatipayathāt katipayathābhyām katipayathebhyaḥ
Genitivekatipayathasya katipayathayoḥ katipayathānām
Locativekatipayathe katipayathayoḥ katipayatheṣu

Compound katipayatha -

Adverb -katipayatham -katipayathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria