Declension table of ?katīmuṣa

Deva

MasculineSingularDualPlural
Nominativekatīmuṣaḥ katīmuṣau katīmuṣāḥ
Vocativekatīmuṣa katīmuṣau katīmuṣāḥ
Accusativekatīmuṣam katīmuṣau katīmuṣān
Instrumentalkatīmuṣeṇa katīmuṣābhyām katīmuṣaiḥ katīmuṣebhiḥ
Dativekatīmuṣāya katīmuṣābhyām katīmuṣebhyaḥ
Ablativekatīmuṣāt katīmuṣābhyām katīmuṣebhyaḥ
Genitivekatīmuṣasya katīmuṣayoḥ katīmuṣāṇām
Locativekatīmuṣe katīmuṣayoḥ katīmuṣeṣu

Compound katīmuṣa -

Adverb -katīmuṣam -katīmuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria