Declension table of ?katihāyana

Deva

NeuterSingularDualPlural
Nominativekatihāyanam katihāyane katihāyanāni
Vocativekatihāyana katihāyane katihāyanāni
Accusativekatihāyanam katihāyane katihāyanāni
Instrumentalkatihāyanena katihāyanābhyām katihāyanaiḥ
Dativekatihāyanāya katihāyanābhyām katihāyanebhyaḥ
Ablativekatihāyanāt katihāyanābhyām katihāyanebhyaḥ
Genitivekatihāyanasya katihāyanayoḥ katihāyanānām
Locativekatihāyane katihāyanayoḥ katihāyaneṣu

Compound katihāyana -

Adverb -katihāyanam -katihāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria