Declension table of ?katihāyana

Deva

MasculineSingularDualPlural
Nominativekatihāyanaḥ katihāyanau katihāyanāḥ
Vocativekatihāyana katihāyanau katihāyanāḥ
Accusativekatihāyanam katihāyanau katihāyanān
Instrumentalkatihāyanena katihāyanābhyām katihāyanaiḥ katihāyanebhiḥ
Dativekatihāyanāya katihāyanābhyām katihāyanebhyaḥ
Ablativekatihāyanāt katihāyanābhyām katihāyanebhyaḥ
Genitivekatihāyanasya katihāyanayoḥ katihāyanānām
Locativekatihāyane katihāyanayoḥ katihāyaneṣu

Compound katihāyana -

Adverb -katihāyanam -katihāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria